A Secret Weapon For bhairav kavach

Wiki Article



ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९॥

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

संहारभैरवः more info पातु मूलाधारं च सर्वदा ॥ १८॥

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।



नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Report this wiki page